विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - रुधादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अविनक् / अविनग्
अविङ्क्ताम्
अविञ्जन्
मध्यम
अविनक् / अविनग्
अविङ्क्तम्
अविङ्क्त
उत्तम
अविनजम्
अविञ्ज्व
अविञ्ज्म