विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अविजिष्ट
अविजिषाताम्
अविजिषत
मध्यम
अविजिष्ठाः
अविजिषाथाम्
अविजिढ्वम्
उत्तम
अविजिषि
अविजिष्वहि
अविजिष्महि