वा धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वायिष्यते / वास्यते
वायिष्येते / वास्येते
वायिष्यन्ते / वास्यन्ते
मध्यम
वायिष्यसे / वास्यसे
वायिष्येथे / वास्येथे
वायिष्यध्वे / वास्यध्वे
उत्तम
वायिष्ये / वास्ये
वायिष्यावहे / वास्यावहे
वायिष्यामहे / वास्यामहे