वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवल्गिष्यत् / अवल्गिष्यद्
अवल्गिष्यताम्
अवल्गिष्यन्
मध्यम
अवल्गिष्यः
अवल्गिष्यतम्
अवल्गिष्यत
उत्तम
अवल्गिष्यम्
अवल्गिष्याव
अवल्गिष्याम