वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिषति
विवल्गिषतः
विवल्गिषन्ति
मध्यम
विवल्गिषसि
विवल्गिषथः
विवल्गिषथ
उत्तम
विवल्गिषामि
विवल्गिषावः
विवल्गिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिषाञ्चकार / विवल्गिषांचकार / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
विवल्गिषाञ्चक्रतुः / विवल्गिषांचक्रतुः / विवल्गिषाम्बभूवतुः / विवल्गिषांबभूवतुः / विवल्गिषामासतुः
विवल्गिषाञ्चक्रुः / विवल्गिषांचक्रुः / विवल्गिषाम्बभूवुः / विवल्गिषांबभूवुः / विवल्गिषामासुः
मध्यम
विवल्गिषाञ्चकर्थ / विवल्गिषांचकर्थ / विवल्गिषाम्बभूविथ / विवल्गिषांबभूविथ / विवल्गिषामासिथ
विवल्गिषाञ्चक्रथुः / विवल्गिषांचक्रथुः / विवल्गिषाम्बभूवथुः / विवल्गिषांबभूवथुः / विवल्गिषामासथुः
विवल्गिषाञ्चक्र / विवल्गिषांचक्र / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
उत्तम
विवल्गिषाञ्चकर / विवल्गिषांचकर / विवल्गिषाञ्चकार / विवल्गिषांचकार / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
विवल्गिषाञ्चकृव / विवल्गिषांचकृव / विवल्गिषाम्बभूविव / विवल्गिषांबभूविव / विवल्गिषामासिव
विवल्गिषाञ्चकृम / विवल्गिषांचकृम / विवल्गिषाम्बभूविम / विवल्गिषांबभूविम / विवल्गिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिषिता
विवल्गिषितारौ
विवल्गिषितारः
मध्यम
विवल्गिषितासि
विवल्गिषितास्थः
विवल्गिषितास्थ
उत्तम
विवल्गिषितास्मि
विवल्गिषितास्वः
विवल्गिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिषिष्यति
विवल्गिषिष्यतः
विवल्गिषिष्यन्ति
मध्यम
विवल्गिषिष्यसि
विवल्गिषिष्यथः
विवल्गिषिष्यथ
उत्तम
विवल्गिषिष्यामि
विवल्गिषिष्यावः
विवल्गिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिषतात् / विवल्गिषताद् / विवल्गिषतु
विवल्गिषताम्
विवल्गिषन्तु
मध्यम
विवल्गिषतात् / विवल्गिषताद् / विवल्गिष
विवल्गिषतम्
विवल्गिषत
उत्तम
विवल्गिषाणि
विवल्गिषाव
विवल्गिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवल्गिषत् / अविवल्गिषद्
अविवल्गिषताम्
अविवल्गिषन्
मध्यम
अविवल्गिषः
अविवल्गिषतम्
अविवल्गिषत
उत्तम
अविवल्गिषम्
अविवल्गिषाव
अविवल्गिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिषेत् / विवल्गिषेद्
विवल्गिषेताम्
विवल्गिषेयुः
मध्यम
विवल्गिषेः
विवल्गिषेतम्
विवल्गिषेत
उत्तम
विवल्गिषेयम्
विवल्गिषेव
विवल्गिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिष्यात् / विवल्गिष्याद्
विवल्गिष्यास्ताम्
विवल्गिष्यासुः
मध्यम
विवल्गिष्याः
विवल्गिष्यास्तम्
विवल्गिष्यास्त
उत्तम
विवल्गिष्यासम्
विवल्गिष्यास्व
विवल्गिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवल्गिषीत् / अविवल्गिषीद्
अविवल्गिषिष्टाम्
अविवल्गिषिषुः
मध्यम
अविवल्गिषीः
अविवल्गिषिष्टम्
अविवल्गिषिष्ट
उत्तम
अविवल्गिषिषम्
अविवल्गिषिष्व
अविवल्गिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवल्गिषिष्यत् / अविवल्गिषिष्यद्
अविवल्गिषिष्यताम्
अविवल्गिषिष्यन्
मध्यम
अविवल्गिषिष्यः
अविवल्गिषिष्यतम्
अविवल्गिषिष्यत
उत्तम
अविवल्गिषिष्यम्
अविवल्गिषिष्याव
अविवल्गिषिष्याम