वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वादिषीष्ट / वादयिषीष्ट / वदिषीष्ट
वादिषीयास्ताम् / वादयिषीयास्ताम् / वदिषीयास्ताम्
वादिषीरन् / वादयिषीरन् / वदिषीरन्
मध्यम
वादिषीष्ठाः / वादयिषीष्ठाः / वदिषीष्ठाः
वादिषीयास्थाम् / वादयिषीयास्थाम् / वदिषीयास्थाम्
वादिषीध्वम् / वादयिषीढ्वम् / वादयिषीध्वम् / वदिषीध्वम्
उत्तम
वादिषीय / वादयिषीय / वदिषीय
वादिषीवहि / वादयिषीवहि / वदिषीवहि
वादिषीमहि / वादयिषीमहि / वदिषीमहि