वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयति / वदति
वादयतः / वदतः
वादयन्ति / वदन्ति
मध्यम
वादयसि / वदसि
वादयथः / वदथः
वादयथ / वदथ
उत्तम
वादयामि / वदामि
वादयावः / वदावः
वादयामः / वदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयाञ्चकार / वादयांचकार / वादयाम्बभूव / वादयांबभूव / वादयामास / उवाद
वादयाञ्चक्रतुः / वादयांचक्रतुः / वादयाम्बभूवतुः / वादयांबभूवतुः / वादयामासतुः / ऊदतुः
वादयाञ्चक्रुः / वादयांचक्रुः / वादयाम्बभूवुः / वादयांबभूवुः / वादयामासुः / ऊदुः
मध्यम
वादयाञ्चकर्थ / वादयांचकर्थ / वादयाम्बभूविथ / वादयांबभूविथ / वादयामासिथ / उवदिथ
वादयाञ्चक्रथुः / वादयांचक्रथुः / वादयाम्बभूवथुः / वादयांबभूवथुः / वादयामासथुः / ऊदथुः
वादयाञ्चक्र / वादयांचक्र / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊद
उत्तम
वादयाञ्चकर / वादयांचकर / वादयाञ्चकार / वादयांचकार / वादयाम्बभूव / वादयांबभूव / वादयामास / उवद / उवाद
वादयाञ्चकृव / वादयांचकृव / वादयाम्बभूविव / वादयांबभूविव / वादयामासिव / ऊदिव
वादयाञ्चकृम / वादयांचकृम / वादयाम्बभूविम / वादयांबभूविम / वादयामासिम / ऊदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयिता / वदिता
वादयितारौ / वदितारौ
वादयितारः / वदितारः
मध्यम
वादयितासि / वदितासि
वादयितास्थः / वदितास्थः
वादयितास्थ / वदितास्थ
उत्तम
वादयितास्मि / वदितास्मि
वादयितास्वः / वदितास्वः
वादयितास्मः / वदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयिष्यति / वदिष्यति
वादयिष्यतः / वदिष्यतः
वादयिष्यन्ति / वदिष्यन्ति
मध्यम
वादयिष्यसि / वदिष्यसि
वादयिष्यथः / वदिष्यथः
वादयिष्यथ / वदिष्यथ
उत्तम
वादयिष्यामि / वदिष्यामि
वादयिष्यावः / वदिष्यावः
वादयिष्यामः / वदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयतात् / वादयताद् / वादयतु / वदतात् / वदताद् / वदतु
वादयताम् / वदताम्
वादयन्तु / वदन्तु
मध्यम
वादयतात् / वादयताद् / वादय / वदतात् / वदताद् / वद
वादयतम् / वदतम्
वादयत / वदत
उत्तम
वादयानि / वदानि
वादयाव / वदाव
वादयाम / वदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवादयत् / अवादयद् / अवदत् / अवदद्
अवादयताम् / अवदताम्
अवादयन् / अवदन्
मध्यम
अवादयः / अवदः
अवादयतम् / अवदतम्
अवादयत / अवदत
उत्तम
अवादयम् / अवदम्
अवादयाव / अवदाव
अवादयाम / अवदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वादयेत् / वादयेद् / वदेत् / वदेद्
वादयेताम् / वदेताम्
वादयेयुः / वदेयुः
मध्यम
वादयेः / वदेः
वादयेतम् / वदेतम्
वादयेत / वदेत
उत्तम
वादयेयम् / वदेयम्
वादयेव / वदेव
वादयेम / वदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वाद्यात् / वाद्याद् / उद्यात् / उद्याद्
वाद्यास्ताम् / उद्यास्ताम्
वाद्यासुः / उद्यासुः
मध्यम
वाद्याः / उद्याः
वाद्यास्तम् / उद्यास्तम्
वाद्यास्त / उद्यास्त
उत्तम
वाद्यासम् / उद्यासम्
वाद्यास्व / उद्यास्व
वाद्यास्म / उद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवीवदत् / अवीवदद् / अवादीत् / अवादीद्
अवीवदताम् / अवादिष्टाम्
अवीवदन् / अवादिषुः
मध्यम
अवीवदः / अवादीः
अवीवदतम् / अवादिष्टम्
अवीवदत / अवादिष्ट
उत्तम
अवीवदम् / अवादिषम्
अवीवदाव / अवादिष्व
अवीवदाम / अवादिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवादयिष्यत् / अवादयिष्यद् / अवदिष्यत् / अवदिष्यद्
अवादयिष्यताम् / अवदिष्यताम्
अवादयिष्यन् / अवदिष्यन्
मध्यम
अवादयिष्यः / अवदिष्यः
अवादयिष्यतम् / अवदिष्यतम्
अवादयिष्यत / अवदिष्यत
उत्तम
अवादयिष्यम् / अवदिष्यम्
अवादयिष्याव / अवदिष्याव
अवादयिष्याम / अवदिष्याम