वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयते / वदते
वादयेते / वदेते
वादयन्ते / वदन्ते
मध्यम
वादयसे / वदसे
वादयेथे / वदेथे
वादयध्वे / वदध्वे
उत्तम
वादये / वदे
वादयावहे / वदावहे
वादयामहे / वदामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदे
वादयाञ्चक्राते / वादयांचक्राते / वादयाम्बभूवतुः / वादयांबभूवतुः / वादयामासतुः / ऊदाते
वादयाञ्चक्रिरे / वादयांचक्रिरे / वादयाम्बभूवुः / वादयांबभूवुः / वादयामासुः / ऊदिरे
मध्यम
वादयाञ्चकृषे / वादयांचकृषे / वादयाम्बभूविथ / वादयांबभूविथ / वादयामासिथ / ऊदिषे
वादयाञ्चक्राथे / वादयांचक्राथे / वादयाम्बभूवथुः / वादयांबभूवथुः / वादयामासथुः / ऊदाथे
वादयाञ्चकृढ्वे / वादयांचकृढ्वे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदिध्वे
उत्तम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदे
वादयाञ्चकृवहे / वादयांचकृवहे / वादयाम्बभूविव / वादयांबभूविव / वादयामासिव / ऊदिवहे
वादयाञ्चकृमहे / वादयांचकृमहे / वादयाम्बभूविम / वादयांबभूविम / वादयामासिम / ऊदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयिता / वदिता
वादयितारौ / वदितारौ
वादयितारः / वदितारः
मध्यम
वादयितासे / वदितासे
वादयितासाथे / वदितासाथे
वादयिताध्वे / वदिताध्वे
उत्तम
वादयिताहे / वदिताहे
वादयितास्वहे / वदितास्वहे
वादयितास्महे / वदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयिष्यते / वदिष्यते
वादयिष्येते / वदिष्येते
वादयिष्यन्ते / वदिष्यन्ते
मध्यम
वादयिष्यसे / वदिष्यसे
वादयिष्येथे / वदिष्येथे
वादयिष्यध्वे / वदिष्यध्वे
उत्तम
वादयिष्ये / वदिष्ये
वादयिष्यावहे / वदिष्यावहे
वादयिष्यामहे / वदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वादयताम् / वदताम्
वादयेताम् / वदेताम्
वादयन्ताम् / वदन्ताम्
मध्यम
वादयस्व / वदस्व
वादयेथाम् / वदेथाम्
वादयध्वम् / वदध्वम्
उत्तम
वादयै / वदै
वादयावहै / वदावहै
वादयामहै / वदामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवादयत / अवदत
अवादयेताम् / अवदेताम्
अवादयन्त / अवदन्त
मध्यम
अवादयथाः / अवदथाः
अवादयेथाम् / अवदेथाम्
अवादयध्वम् / अवदध्वम्
उत्तम
अवादये / अवदे
अवादयावहि / अवदावहि
अवादयामहि / अवदामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वादयेत / वदेत
वादयेयाताम् / वदेयाताम्
वादयेरन् / वदेरन्
मध्यम
वादयेथाः / वदेथाः
वादयेयाथाम् / वदेयाथाम्
वादयेध्वम् / वदेध्वम्
उत्तम
वादयेय / वदेय
वादयेवहि / वदेवहि
वादयेमहि / वदेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वादयिषीष्ट / वदिषीष्ट
वादयिषीयास्ताम् / वदिषीयास्ताम्
वादयिषीरन् / वदिषीरन्
मध्यम
वादयिषीष्ठाः / वदिषीष्ठाः
वादयिषीयास्थाम् / वदिषीयास्थाम्
वादयिषीढ्वम् / वादयिषीध्वम् / वदिषीध्वम्
उत्तम
वादयिषीय / वदिषीय
वादयिषीवहि / वदिषीवहि
वादयिषीमहि / वदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवीवदत / अवदिष्ट
अवीवदेताम् / अवदिषाताम्
अवीवदन्त / अवदिषत
मध्यम
अवीवदथाः / अवदिष्ठाः
अवीवदेथाम् / अवदिषाथाम्
अवीवदध्वम् / अवदिढ्वम्
उत्तम
अवीवदे / अवदिषि
अवीवदावहि / अवदिष्वहि
अवीवदामहि / अवदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवादयिष्यत / अवदिष्यत
अवादयिष्येताम् / अवदिष्येताम्
अवादयिष्यन्त / अवदिष्यन्त
मध्यम
अवादयिष्यथाः / अवदिष्यथाः
अवादयिष्येथाम् / अवदिष्येथाम्
अवादयिष्यध्वम् / अवदिष्यध्वम्
उत्तम
अवादयिष्ये / अवदिष्ये
अवादयिष्यावहि / अवदिष्यावहि
अवादयिष्यामहि / अवदिष्यामहि