वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वादयाञ्चकार / वादयांचकार / वादयाम्बभूव / वादयांबभूव / वादयामास / उवाद
वादयाञ्चक्रतुः / वादयांचक्रतुः / वादयाम्बभूवतुः / वादयांबभूवतुः / वादयामासतुः / ऊदतुः
वादयाञ्चक्रुः / वादयांचक्रुः / वादयाम्बभूवुः / वादयांबभूवुः / वादयामासुः / ऊदुः
मध्यम
वादयाञ्चकर्थ / वादयांचकर्थ / वादयाम्बभूविथ / वादयांबभूविथ / वादयामासिथ / उवदिथ
वादयाञ्चक्रथुः / वादयांचक्रथुः / वादयाम्बभूवथुः / वादयांबभूवथुः / वादयामासथुः / ऊदथुः
वादयाञ्चक्र / वादयांचक्र / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊद
उत्तम
वादयाञ्चकर / वादयांचकर / वादयाञ्चकार / वादयांचकार / वादयाम्बभूव / वादयांबभूव / वादयामास / उवद / उवाद
वादयाञ्चकृव / वादयांचकृव / वादयाम्बभूविव / वादयांबभूविव / वादयामासिव / ऊदिव
वादयाञ्चकृम / वादयांचकृम / वादयाम्बभूविम / वादयांबभूविम / वादयामासिम / ऊदिम