वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदे
वादयाञ्चक्राते / वादयांचक्राते / वादयाम्बभूवतुः / वादयांबभूवतुः / वादयामासतुः / ऊदाते
वादयाञ्चक्रिरे / वादयांचक्रिरे / वादयाम्बभूवुः / वादयांबभूवुः / वादयामासुः / ऊदिरे
मध्यम
वादयाञ्चकृषे / वादयांचकृषे / वादयाम्बभूविथ / वादयांबभूविथ / वादयामासिथ / ऊदिषे
वादयाञ्चक्राथे / वादयांचक्राथे / वादयाम्बभूवथुः / वादयांबभूवथुः / वादयामासथुः / ऊदाथे
वादयाञ्चकृढ्वे / वादयांचकृढ्वे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदिध्वे
उत्तम
वादयाञ्चक्रे / वादयांचक्रे / वादयाम्बभूव / वादयांबभूव / वादयामास / ऊदे
वादयाञ्चकृवहे / वादयांचकृवहे / वादयाम्बभूविव / वादयांबभूविव / वादयामासिव / ऊदिवहे
वादयाञ्चकृमहे / वादयांचकृमहे / वादयाम्बभूविम / वादयांबभूविम / वादयामासिम / ऊदिमहे