वङ्ख् + णिच्+सन् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषति
विवङ्खयिषतः
विवङ्खयिषन्ति
मध्यम
विवङ्खयिषसि
विवङ्खयिषथः
विवङ्खयिषथ
उत्तम
विवङ्खयिषामि
विवङ्खयिषावः
विवङ्खयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषाञ्चकार / विवङ्खयिषांचकार / विवङ्खयिषाम्बभूव / विवङ्खयिषांबभूव / विवङ्खयिषामास
विवङ्खयिषाञ्चक्रतुः / विवङ्खयिषांचक्रतुः / विवङ्खयिषाम्बभूवतुः / विवङ्खयिषांबभूवतुः / विवङ्खयिषामासतुः
विवङ्खयिषाञ्चक्रुः / विवङ्खयिषांचक्रुः / विवङ्खयिषाम्बभूवुः / विवङ्खयिषांबभूवुः / विवङ्खयिषामासुः
मध्यम
विवङ्खयिषाञ्चकर्थ / विवङ्खयिषांचकर्थ / विवङ्खयिषाम्बभूविथ / विवङ्खयिषांबभूविथ / विवङ्खयिषामासिथ
विवङ्खयिषाञ्चक्रथुः / विवङ्खयिषांचक्रथुः / विवङ्खयिषाम्बभूवथुः / विवङ्खयिषांबभूवथुः / विवङ्खयिषामासथुः
विवङ्खयिषाञ्चक्र / विवङ्खयिषांचक्र / विवङ्खयिषाम्बभूव / विवङ्खयिषांबभूव / विवङ्खयिषामास
उत्तम
विवङ्खयिषाञ्चकर / विवङ्खयिषांचकर / विवङ्खयिषाञ्चकार / विवङ्खयिषांचकार / विवङ्खयिषाम्बभूव / विवङ्खयिषांबभूव / विवङ्खयिषामास
विवङ्खयिषाञ्चकृव / विवङ्खयिषांचकृव / विवङ्खयिषाम्बभूविव / विवङ्खयिषांबभूविव / विवङ्खयिषामासिव
विवङ्खयिषाञ्चकृम / विवङ्खयिषांचकृम / विवङ्खयिषाम्बभूविम / विवङ्खयिषांबभूविम / विवङ्खयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषिता
विवङ्खयिषितारौ
विवङ्खयिषितारः
मध्यम
विवङ्खयिषितासि
विवङ्खयिषितास्थः
विवङ्खयिषितास्थ
उत्तम
विवङ्खयिषितास्मि
विवङ्खयिषितास्वः
विवङ्खयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषिष्यति
विवङ्खयिषिष्यतः
विवङ्खयिषिष्यन्ति
मध्यम
विवङ्खयिषिष्यसि
विवङ्खयिषिष्यथः
विवङ्खयिषिष्यथ
उत्तम
विवङ्खयिषिष्यामि
विवङ्खयिषिष्यावः
विवङ्खयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषतात् / विवङ्खयिषताद् / विवङ्खयिषतु
विवङ्खयिषताम्
विवङ्खयिषन्तु
मध्यम
विवङ्खयिषतात् / विवङ्खयिषताद् / विवङ्खयिष
विवङ्खयिषतम्
विवङ्खयिषत
उत्तम
विवङ्खयिषाणि
विवङ्खयिषाव
विवङ्खयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवङ्खयिषत् / अविवङ्खयिषद्
अविवङ्खयिषताम्
अविवङ्खयिषन्
मध्यम
अविवङ्खयिषः
अविवङ्खयिषतम्
अविवङ्खयिषत
उत्तम
अविवङ्खयिषम्
अविवङ्खयिषाव
अविवङ्खयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषेत् / विवङ्खयिषेद्
विवङ्खयिषेताम्
विवङ्खयिषेयुः
मध्यम
विवङ्खयिषेः
विवङ्खयिषेतम्
विवङ्खयिषेत
उत्तम
विवङ्खयिषेयम्
विवङ्खयिषेव
विवङ्खयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिष्यात् / विवङ्खयिष्याद्
विवङ्खयिष्यास्ताम्
विवङ्खयिष्यासुः
मध्यम
विवङ्खयिष्याः
विवङ्खयिष्यास्तम्
विवङ्खयिष्यास्त
उत्तम
विवङ्खयिष्यासम्
विवङ्खयिष्यास्व
विवङ्खयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवङ्खयिषीत् / अविवङ्खयिषीद्
अविवङ्खयिषिष्टाम्
अविवङ्खयिषिषुः
मध्यम
अविवङ्खयिषीः
अविवङ्खयिषिष्टम्
अविवङ्खयिषिष्ट
उत्तम
अविवङ्खयिषिषम्
अविवङ्खयिषिष्व
अविवङ्खयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवङ्खयिषिष्यत् / अविवङ्खयिषिष्यद्
अविवङ्खयिषिष्यताम्
अविवङ्खयिषिष्यन्
मध्यम
अविवङ्खयिषिष्यः
अविवङ्खयिषिष्यतम्
अविवङ्खयिषिष्यत
उत्तम
अविवङ्खयिषिष्यम्
अविवङ्खयिषिष्याव
अविवङ्खयिषिष्याम