वङ्ख् + णिच्+सन् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषते
विवङ्खयिषेते
विवङ्खयिषन्ते
मध्यम
विवङ्खयिषसे
विवङ्खयिषेथे
विवङ्खयिषध्वे
उत्तम
विवङ्खयिषे
विवङ्खयिषावहे
विवङ्खयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषाञ्चक्रे / विवङ्खयिषांचक्रे / विवङ्खयिषाम्बभूव / विवङ्खयिषांबभूव / विवङ्खयिषामास
विवङ्खयिषाञ्चक्राते / विवङ्खयिषांचक्राते / विवङ्खयिषाम्बभूवतुः / विवङ्खयिषांबभूवतुः / विवङ्खयिषामासतुः
विवङ्खयिषाञ्चक्रिरे / विवङ्खयिषांचक्रिरे / विवङ्खयिषाम्बभूवुः / विवङ्खयिषांबभूवुः / विवङ्खयिषामासुः
मध्यम
विवङ्खयिषाञ्चकृषे / विवङ्खयिषांचकृषे / विवङ्खयिषाम्बभूविथ / विवङ्खयिषांबभूविथ / विवङ्खयिषामासिथ
विवङ्खयिषाञ्चक्राथे / विवङ्खयिषांचक्राथे / विवङ्खयिषाम्बभूवथुः / विवङ्खयिषांबभूवथुः / विवङ्खयिषामासथुः
विवङ्खयिषाञ्चकृढ्वे / विवङ्खयिषांचकृढ्वे / विवङ्खयिषाम्बभूव / विवङ्खयिषांबभूव / विवङ्खयिषामास
उत्तम
विवङ्खयिषाञ्चक्रे / विवङ्खयिषांचक्रे / विवङ्खयिषाम्बभूव / विवङ्खयिषांबभूव / विवङ्खयिषामास
विवङ्खयिषाञ्चकृवहे / विवङ्खयिषांचकृवहे / विवङ्खयिषाम्बभूविव / विवङ्खयिषांबभूविव / विवङ्खयिषामासिव
विवङ्खयिषाञ्चकृमहे / विवङ्खयिषांचकृमहे / विवङ्खयिषाम्बभूविम / विवङ्खयिषांबभूविम / विवङ्खयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषिता
विवङ्खयिषितारौ
विवङ्खयिषितारः
मध्यम
विवङ्खयिषितासे
विवङ्खयिषितासाथे
विवङ्खयिषिताध्वे
उत्तम
विवङ्खयिषिताहे
विवङ्खयिषितास्वहे
विवङ्खयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषिष्यते
विवङ्खयिषिष्येते
विवङ्खयिषिष्यन्ते
मध्यम
विवङ्खयिषिष्यसे
विवङ्खयिषिष्येथे
विवङ्खयिषिष्यध्वे
उत्तम
विवङ्खयिषिष्ये
विवङ्खयिषिष्यावहे
विवङ्खयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषताम्
विवङ्खयिषेताम्
विवङ्खयिषन्ताम्
मध्यम
विवङ्खयिषस्व
विवङ्खयिषेथाम्
विवङ्खयिषध्वम्
उत्तम
विवङ्खयिषै
विवङ्खयिषावहै
विवङ्खयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवङ्खयिषत
अविवङ्खयिषेताम्
अविवङ्खयिषन्त
मध्यम
अविवङ्खयिषथाः
अविवङ्खयिषेथाम्
अविवङ्खयिषध्वम्
उत्तम
अविवङ्खयिषे
अविवङ्खयिषावहि
अविवङ्खयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषेत
विवङ्खयिषेयाताम्
विवङ्खयिषेरन्
मध्यम
विवङ्खयिषेथाः
विवङ्खयिषेयाथाम्
विवङ्खयिषेध्वम्
उत्तम
विवङ्खयिषेय
विवङ्खयिषेवहि
विवङ्खयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विवङ्खयिषिषीष्ट
विवङ्खयिषिषीयास्ताम्
विवङ्खयिषिषीरन्
मध्यम
विवङ्खयिषिषीष्ठाः
विवङ्खयिषिषीयास्थाम्
विवङ्खयिषिषीध्वम्
उत्तम
विवङ्खयिषिषीय
विवङ्खयिषिषीवहि
विवङ्खयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवङ्खयिषिष्ट
अविवङ्खयिषिषाताम्
अविवङ्खयिषिषत
मध्यम
अविवङ्खयिषिष्ठाः
अविवङ्खयिषिषाथाम्
अविवङ्खयिषिढ्वम्
उत्तम
अविवङ्खयिषिषि
अविवङ्खयिषिष्वहि
अविवङ्खयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवङ्खयिषिष्यत
अविवङ्खयिषिष्येताम्
अविवङ्खयिषिष्यन्त
मध्यम
अविवङ्खयिषिष्यथाः
अविवङ्खयिषिष्येथाम्
अविवङ्खयिषिष्यध्वम्
उत्तम
अविवङ्खयिषिष्ये
अविवङ्खयिषिष्यावहि
अविवङ्खयिषिष्यामहि