वङ्ख् + णिच्+सन् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवङ्खयिषतात् / विवङ्खयिषताद् / विवङ्खयिषतु
विवङ्खयिषताम्
विवङ्खयिषन्तु
मध्यम
विवङ्खयिषतात् / विवङ्खयिषताद् / विवङ्खयिष
विवङ्खयिषतम्
विवङ्खयिषत
उत्तम
विवङ्खयिषाणि
विवङ्खयिषाव
विवङ्खयिषाम