वङ्ख् + णिच्+सन् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विवङ्खयिषाञ्चकार / विवङ्खयिषांचकार / विवङ्खयिषाम्बभूव / विवङ्खयिषांबभूव / विवङ्खयिषामास
विवङ्खयिषाञ्चक्रतुः / विवङ्खयिषांचक्रतुः / विवङ्खयिषाम्बभूवतुः / विवङ्खयिषांबभूवतुः / विवङ्खयिषामासतुः
विवङ्खयिषाञ्चक्रुः / विवङ्खयिषांचक्रुः / विवङ्खयिषाम्बभूवुः / विवङ्खयिषांबभूवुः / विवङ्खयिषामासुः
मध्यम
विवङ्खयिषाञ्चकर्थ / विवङ्खयिषांचकर्थ / विवङ्खयिषाम्बभूविथ / विवङ्खयिषांबभूविथ / विवङ्खयिषामासिथ
विवङ्खयिषाञ्चक्रथुः / विवङ्खयिषांचक्रथुः / विवङ्खयिषाम्बभूवथुः / विवङ्खयिषांबभूवथुः / विवङ्खयिषामासथुः
विवङ्खयिषाञ्चक्र / विवङ्खयिषांचक्र / विवङ्खयिषाम्बभूव / विवङ्खयिषांबभूव / विवङ्खयिषामास
उत्तम
विवङ्खयिषाञ्चकर / विवङ्खयिषांचकर / विवङ्खयिषाञ्चकार / विवङ्खयिषांचकार / विवङ्खयिषाम्बभूव / विवङ्खयिषांबभूव / विवङ्खयिषामास
विवङ्खयिषाञ्चकृव / विवङ्खयिषांचकृव / विवङ्खयिषाम्बभूविव / विवङ्खयिषांबभूविव / विवङ्खयिषामासिव
विवङ्खयिषाञ्चकृम / विवङ्खयिषांचकृम / विवङ्खयिषाम्बभूविम / विवङ्खयिषांबभूविम / विवङ्खयिषामासिम