वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयति
वङ्कयतः
वङ्कयन्ति
मध्यम
वङ्कयसि
वङ्कयथः
वङ्कयथ
उत्तम
वङ्कयामि
वङ्कयावः
वङ्कयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्रतुः / वङ्कयांचक्रतुः / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्रुः / वङ्कयांचक्रुः / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
मध्यम
वङ्कयाञ्चकर्थ / वङ्कयांचकर्थ / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चक्रथुः / वङ्कयांचक्रथुः / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चक्र / वङ्कयांचक्र / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
उत्तम
वङ्कयाञ्चकर / वङ्कयांचकर / वङ्कयाञ्चकार / वङ्कयांचकार / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृव / वङ्कयांचकृव / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृम / वङ्कयांचकृम / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयिता
वङ्कयितारौ
वङ्कयितारः
मध्यम
वङ्कयितासि
वङ्कयितास्थः
वङ्कयितास्थ
उत्तम
वङ्कयितास्मि
वङ्कयितास्वः
वङ्कयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयिष्यति
वङ्कयिष्यतः
वङ्कयिष्यन्ति
मध्यम
वङ्कयिष्यसि
वङ्कयिष्यथः
वङ्कयिष्यथ
उत्तम
वङ्कयिष्यामि
वङ्कयिष्यावः
वङ्कयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयतात् / वङ्कयताद् / वङ्कयतु
वङ्कयताम्
वङ्कयन्तु
मध्यम
वङ्कयतात् / वङ्कयताद् / वङ्कय
वङ्कयतम्
वङ्कयत
उत्तम
वङ्कयानि
वङ्कयाव
वङ्कयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्कयत् / अवङ्कयद्
अवङ्कयताम्
अवङ्कयन्
मध्यम
अवङ्कयः
अवङ्कयतम्
अवङ्कयत
उत्तम
अवङ्कयम्
अवङ्कयाव
अवङ्कयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयेत् / वङ्कयेद्
वङ्कयेताम्
वङ्कयेयुः
मध्यम
वङ्कयेः
वङ्कयेतम्
वङ्कयेत
उत्तम
वङ्कयेयम्
वङ्कयेव
वङ्कयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्क्यात् / वङ्क्याद्
वङ्क्यास्ताम्
वङ्क्यासुः
मध्यम
वङ्क्याः
वङ्क्यास्तम्
वङ्क्यास्त
उत्तम
वङ्क्यासम्
वङ्क्यास्व
वङ्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अववङ्कत् / अववङ्कद्
अववङ्कताम्
अववङ्कन्
मध्यम
अववङ्कः
अववङ्कतम्
अववङ्कत
उत्तम
अववङ्कम्
अववङ्काव
अववङ्काम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्कयिष्यत् / अवङ्कयिष्यद्
अवङ्कयिष्यताम्
अवङ्कयिष्यन्
मध्यम
अवङ्कयिष्यः
अवङ्कयिष्यतम्
अवङ्कयिष्यत
उत्तम
अवङ्कयिष्यम्
अवङ्कयिष्याव
अवङ्कयिष्याम