वङ्क् + णिच् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयते
वङ्कयेते
वङ्कयन्ते
मध्यम
वङ्कयसे
वङ्कयेथे
वङ्कयध्वे
उत्तम
वङ्कये
वङ्कयावहे
वङ्कयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चक्राते / वङ्कयांचक्राते / वङ्कयाम्बभूवतुः / वङ्कयांबभूवतुः / वङ्कयामासतुः
वङ्कयाञ्चक्रिरे / वङ्कयांचक्रिरे / वङ्कयाम्बभूवुः / वङ्कयांबभूवुः / वङ्कयामासुः
मध्यम
वङ्कयाञ्चकृषे / वङ्कयांचकृषे / वङ्कयाम्बभूविथ / वङ्कयांबभूविथ / वङ्कयामासिथ
वङ्कयाञ्चक्राथे / वङ्कयांचक्राथे / वङ्कयाम्बभूवथुः / वङ्कयांबभूवथुः / वङ्कयामासथुः
वङ्कयाञ्चकृढ्वे / वङ्कयांचकृढ्वे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
उत्तम
वङ्कयाञ्चक्रे / वङ्कयांचक्रे / वङ्कयाम्बभूव / वङ्कयांबभूव / वङ्कयामास
वङ्कयाञ्चकृवहे / वङ्कयांचकृवहे / वङ्कयाम्बभूविव / वङ्कयांबभूविव / वङ्कयामासिव
वङ्कयाञ्चकृमहे / वङ्कयांचकृमहे / वङ्कयाम्बभूविम / वङ्कयांबभूविम / वङ्कयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयिता
वङ्कयितारौ
वङ्कयितारः
मध्यम
वङ्कयितासे
वङ्कयितासाथे
वङ्कयिताध्वे
उत्तम
वङ्कयिताहे
वङ्कयितास्वहे
वङ्कयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयिष्यते
वङ्कयिष्येते
वङ्कयिष्यन्ते
मध्यम
वङ्कयिष्यसे
वङ्कयिष्येथे
वङ्कयिष्यध्वे
उत्तम
वङ्कयिष्ये
वङ्कयिष्यावहे
वङ्कयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयताम्
वङ्कयेताम्
वङ्कयन्ताम्
मध्यम
वङ्कयस्व
वङ्कयेथाम्
वङ्कयध्वम्
उत्तम
वङ्कयै
वङ्कयावहै
वङ्कयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्कयत
अवङ्कयेताम्
अवङ्कयन्त
मध्यम
अवङ्कयथाः
अवङ्कयेथाम्
अवङ्कयध्वम्
उत्तम
अवङ्कये
अवङ्कयावहि
अवङ्कयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयेत
वङ्कयेयाताम्
वङ्कयेरन्
मध्यम
वङ्कयेथाः
वङ्कयेयाथाम्
वङ्कयेध्वम्
उत्तम
वङ्कयेय
वङ्कयेवहि
वङ्कयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कयिषीष्ट
वङ्कयिषीयास्ताम्
वङ्कयिषीरन्
मध्यम
वङ्कयिषीष्ठाः
वङ्कयिषीयास्थाम्
वङ्कयिषीढ्वम् / वङ्कयिषीध्वम्
उत्तम
वङ्कयिषीय
वङ्कयिषीवहि
वङ्कयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अववङ्कत
अववङ्केताम्
अववङ्कन्त
मध्यम
अववङ्कथाः
अववङ्केथाम्
अववङ्कध्वम्
उत्तम
अववङ्के
अववङ्कावहि
अववङ्कामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्कयिष्यत
अवङ्कयिष्येताम्
अवङ्कयिष्यन्त
मध्यम
अवङ्कयिष्यथाः
अवङ्कयिष्येथाम्
अवङ्कयिष्यध्वम्
उत्तम
अवङ्कयिष्ये
अवङ्कयिष्यावहि
अवङ्कयिष्यामहि