लोच् + यङ्लुक् धातुरूपाणि

लोचृँ दर्शने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोचीति / लोलोक्ति
लोलोक्तः
लोलोचति
मध्यम
लोलोचीषि / लोलोक्षि
लोलोक्थः
लोलोक्थ
उत्तम
लोलोचीमि / लोलोच्मि
लोलोच्वः
लोलोच्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोचाञ्चकार / लोलोचांचकार / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चक्रतुः / लोलोचांचक्रतुः / लोलोचाम्बभूवतुः / लोलोचांबभूवतुः / लोलोचामासतुः
लोलोचाञ्चक्रुः / लोलोचांचक्रुः / लोलोचाम्बभूवुः / लोलोचांबभूवुः / लोलोचामासुः
मध्यम
लोलोचाञ्चकर्थ / लोलोचांचकर्थ / लोलोचाम्बभूविथ / लोलोचांबभूविथ / लोलोचामासिथ
लोलोचाञ्चक्रथुः / लोलोचांचक्रथुः / लोलोचाम्बभूवथुः / लोलोचांबभूवथुः / लोलोचामासथुः
लोलोचाञ्चक्र / लोलोचांचक्र / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
उत्तम
लोलोचाञ्चकर / लोलोचांचकर / लोलोचाञ्चकार / लोलोचांचकार / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चकृव / लोलोचांचकृव / लोलोचाम्बभूविव / लोलोचांबभूविव / लोलोचामासिव
लोलोचाञ्चकृम / लोलोचांचकृम / लोलोचाम्बभूविम / लोलोचांबभूविम / लोलोचामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोचिता
लोलोचितारौ
लोलोचितारः
मध्यम
लोलोचितासि
लोलोचितास्थः
लोलोचितास्थ
उत्तम
लोलोचितास्मि
लोलोचितास्वः
लोलोचितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोचिष्यति
लोलोचिष्यतः
लोलोचिष्यन्ति
मध्यम
लोलोचिष्यसि
लोलोचिष्यथः
लोलोचिष्यथ
उत्तम
लोलोचिष्यामि
लोलोचिष्यावः
लोलोचिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोक्तात् / लोलोक्ताद् / लोलोचीतु / लोलोक्तु
लोलोक्ताम्
लोलोचतु
मध्यम
लोलोक्तात् / लोलोक्ताद् / लोलोग्धि
लोलोक्तम्
लोलोक्त
उत्तम
लोलोचानि
लोलोचाव
लोलोचाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलोलोचीत् / अलोलोचीद् / अलोलोक् / अलोलोग्
अलोलोक्ताम्
अलोलोचुः
मध्यम
अलोलोचीः / अलोलोक् / अलोलोग्
अलोलोक्तम्
अलोलोक्त
उत्तम
अलोलोचम्
अलोलोच्व
अलोलोच्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोच्यात् / लोलोच्याद्
लोलोच्याताम्
लोलोच्युः
मध्यम
लोलोच्याः
लोलोच्यातम्
लोलोच्यात
उत्तम
लोलोच्याम्
लोलोच्याव
लोलोच्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोच्यात् / लोलोच्याद्
लोलोच्यास्ताम्
लोलोच्यासुः
मध्यम
लोलोच्याः
लोलोच्यास्तम्
लोलोच्यास्त
उत्तम
लोलोच्यासम्
लोलोच्यास्व
लोलोच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलोलोचीत् / अलोलोचीद्
अलोलोचिष्टाम्
अलोलोचिषुः
मध्यम
अलोलोचीः
अलोलोचिष्टम्
अलोलोचिष्ट
उत्तम
अलोलोचिषम्
अलोलोचिष्व
अलोलोचिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलोलोचिष्यत् / अलोलोचिष्यद्
अलोलोचिष्यताम्
अलोलोचिष्यन्
मध्यम
अलोलोचिष्यः
अलोलोचिष्यतम्
अलोलोचिष्यत
उत्तम
अलोलोचिष्यम्
अलोलोचिष्याव
अलोलोचिष्याम