लूष् धातुरूपाणि - लूषँ भूषायाम् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लूषिता
लूषितारौ
लूषितारः
मध्यम
लूषितासे
लूषितासाथे
लूषिताध्वे
उत्तम
लूषिताहे
लूषितास्वहे
लूषितास्महे