लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलुन्थीत् / अलुन्थीद्
अलुन्थिष्टाम्
अलुन्थिषुः
मध्यम
अलुन्थीः
अलुन्थिष्टम्
अलुन्थिष्ट
उत्तम
अलुन्थिषम्
अलुन्थिष्व
अलुन्थिष्म