लुण्ठ् धातुरूपाणि - लुठिँ स्तेये इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलुण्ठिष्यत् / अलुण्ठिष्यद्
अलुण्ठिष्यताम्
अलुण्ठिष्यन्
मध्यम
अलुण्ठिष्यः
अलुण्ठिष्यतम्
अलुण्ठिष्यत
उत्तम
अलुण्ठिष्यम्
अलुण्ठिष्याव
अलुण्ठिष्याम