लुण्ठ् धातुरूपाणि - लुठिँ स्तेये इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लुण्ठ्यात् / लुण्ठ्याद्
लुण्ठ्यास्ताम्
लुण्ठ्यासुः
मध्यम
लुण्ठ्याः
लुण्ठ्यास्तम्
लुण्ठ्यास्त
उत्तम
लुण्ठ्यासम्
लुण्ठ्यास्व
लुण्ठ्यास्म