लुण्ठ् धातुरूपाणि - लुण्ठँ स्तेये इति केचित् - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लुण्ठिष्यते / लुण्ठयिष्यते
लुण्ठिष्येते / लुण्ठयिष्येते
लुण्ठिष्यन्ते / लुण्ठयिष्यन्ते
मध्यम
लुण्ठिष्यसे / लुण्ठयिष्यसे
लुण्ठिष्येथे / लुण्ठयिष्येथे
लुण्ठिष्यध्वे / लुण्ठयिष्यध्वे
उत्तम
लुण्ठिष्ये / लुण्ठयिष्ये
लुण्ठिष्यावहे / लुण्ठयिष्यावहे
लुण्ठिष्यामहे / लुण्ठयिष्यामहे