लुण्ठ् धातुरूपाणि - लुण्ठँ स्तेये इति केचित् - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलुण्ठि
अलुण्ठिषाताम् / अलुण्ठयिषाताम्
अलुण्ठिषत / अलुण्ठयिषत
मध्यम
अलुण्ठिष्ठाः / अलुण्ठयिष्ठाः
अलुण्ठिषाथाम् / अलुण्ठयिषाथाम्
अलुण्ठिढ्वम् / अलुण्ठयिढ्वम् / अलुण्ठयिध्वम्
उत्तम
अलुण्ठिषि / अलुण्ठयिषि
अलुण्ठिष्वहि / अलुण्ठयिष्वहि
अलुण्ठिष्महि / अलुण्ठयिष्महि