लुण्ठ् धातुरूपाणि - लुण्ठँ स्तेये इति केचित् - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लुण्ठयिष्यति
लुण्ठयिष्यतः
लुण्ठयिष्यन्ति
मध्यम
लुण्ठयिष्यसि
लुण्ठयिष्यथः
लुण्ठयिष्यथ
उत्तम
लुण्ठयिष्यामि
लुण्ठयिष्यावः
लुण्ठयिष्यामः