लुण्ठ् धातुरूपाणि - लुण्ठँ स्तेये इति केचित् - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलुण्ठयिष्यत् / अलुण्ठयिष्यद्
अलुण्ठयिष्यताम्
अलुण्ठयिष्यन्
मध्यम
अलुण्ठयिष्यः
अलुण्ठयिष्यतम्
अलुण्ठयिष्यत
उत्तम
अलुण्ठयिष्यम्
अलुण्ठयिष्याव
अलुण्ठयिष्याम