लुण्ठ् धातुरूपाणि - लुण्ठँ स्तेये इति केचित् - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलुण्ठयिष्यत
अलुण्ठयिष्येताम्
अलुण्ठयिष्यन्त
मध्यम
अलुण्ठयिष्यथाः
अलुण्ठयिष्येथाम्
अलुण्ठयिष्यध्वम्
उत्तम
अलुण्ठयिष्ये
अलुण्ठयिष्यावहि
अलुण्ठयिष्यामहि