लुण्ठ् धातुरूपाणि - लुण्ठँ स्तेये इति केचित् - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लुण्ठयिता
लुण्ठयितारौ
लुण्ठयितारः
मध्यम
लुण्ठयितासि
लुण्ठयितास्थः
लुण्ठयितास्थ
उत्तम
लुण्ठयितास्मि
लुण्ठयितास्वः
लुण्ठयितास्मः