लुण्ठ् धातुरूपाणि - लुण्ठँ स्तेये इति केचित् - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लुण्ठयिषीष्ट
लुण्ठयिषीयास्ताम्
लुण्ठयिषीरन्
मध्यम
लुण्ठयिषीष्ठाः
लुण्ठयिषीयास्थाम्
लुण्ठयिषीढ्वम् / लुण्ठयिषीध्वम्
उत्तम
लुण्ठयिषीय
लुण्ठयिषीवहि
लुण्ठयिषीमहि