लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्गिष्यते / लिङ्गयिष्यते
लिङ्गिष्येते / लिङ्गयिष्येते
लिङ्गिष्यन्ते / लिङ्गयिष्यन्ते
मध्यम
लिङ्गिष्यसे / लिङ्गयिष्यसे
लिङ्गिष्येथे / लिङ्गयिष्येथे
लिङ्गिष्यध्वे / लिङ्गयिष्यध्वे
उत्तम
लिङ्गिष्ये / लिङ्गयिष्ये
लिङ्गिष्यावहे / लिङ्गयिष्यावहे
लिङ्गिष्यामहे / लिङ्गयिष्यामहे