लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्गिता / लिङ्गयिता
लिङ्गितारौ / लिङ्गयितारौ
लिङ्गितारः / लिङ्गयितारः
मध्यम
लिङ्गितासे / लिङ्गयितासे
लिङ्गितासाथे / लिङ्गयितासाथे
लिङ्गिताध्वे / लिङ्गयिताध्वे
उत्तम
लिङ्गिताहे / लिङ्गयिताहे
लिङ्गितास्वहे / लिङ्गयितास्वहे
लिङ्गितास्महे / लिङ्गयितास्महे