लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलिङ्गि
अलिङ्गिषाताम् / अलिङ्गयिषाताम्
अलिङ्गिषत / अलिङ्गयिषत
मध्यम
अलिङ्गिष्ठाः / अलिङ्गयिष्ठाः
अलिङ्गिषाथाम् / अलिङ्गयिषाथाम्
अलिङ्गिढ्वम् / अलिङ्गयिढ्वम् / अलिङ्गयिध्वम्
उत्तम
अलिङ्गिषि / अलिङ्गयिषि
अलिङ्गिष्वहि / अलिङ्गयिष्वहि
अलिङ्गिष्महि / अलिङ्गयिष्महि