लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयति / लिङ्गति
लिङ्गयतः / लिङ्गतः
लिङ्गयन्ति / लिङ्गन्ति
मध्यम
लिङ्गयसि / लिङ्गसि
लिङ्गयथः / लिङ्गथः
लिङ्गयथ / लिङ्गथ
उत्तम
लिङ्गयामि / लिङ्गामि
लिङ्गयावः / लिङ्गावः
लिङ्गयामः / लिङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयाञ्चकार / लिङ्गयांचकार / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्ग
लिङ्गयाञ्चक्रतुः / लिङ्गयांचक्रतुः / लिङ्गयाम्बभूवतुः / लिङ्गयांबभूवतुः / लिङ्गयामासतुः / लिलिङ्गतुः
लिङ्गयाञ्चक्रुः / लिङ्गयांचक्रुः / लिङ्गयाम्बभूवुः / लिङ्गयांबभूवुः / लिङ्गयामासुः / लिलिङ्गुः
मध्यम
लिङ्गयाञ्चकर्थ / लिङ्गयांचकर्थ / लिङ्गयाम्बभूविथ / लिङ्गयांबभूविथ / लिङ्गयामासिथ / लिलिङ्गिथ
लिङ्गयाञ्चक्रथुः / लिङ्गयांचक्रथुः / लिङ्गयाम्बभूवथुः / लिङ्गयांबभूवथुः / लिङ्गयामासथुः / लिलिङ्गथुः
लिङ्गयाञ्चक्र / लिङ्गयांचक्र / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्ग
उत्तम
लिङ्गयाञ्चकर / लिङ्गयांचकर / लिङ्गयाञ्चकार / लिङ्गयांचकार / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्ग
लिङ्गयाञ्चकृव / लिङ्गयांचकृव / लिङ्गयाम्बभूविव / लिङ्गयांबभूविव / लिङ्गयामासिव / लिलिङ्गिव
लिङ्गयाञ्चकृम / लिङ्गयांचकृम / लिङ्गयाम्बभूविम / लिङ्गयांबभूविम / लिङ्गयामासिम / लिलिङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयिता / लिङ्गिता
लिङ्गयितारौ / लिङ्गितारौ
लिङ्गयितारः / लिङ्गितारः
मध्यम
लिङ्गयितासि / लिङ्गितासि
लिङ्गयितास्थः / लिङ्गितास्थः
लिङ्गयितास्थ / लिङ्गितास्थ
उत्तम
लिङ्गयितास्मि / लिङ्गितास्मि
लिङ्गयितास्वः / लिङ्गितास्वः
लिङ्गयितास्मः / लिङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयिष्यति / लिङ्गिष्यति
लिङ्गयिष्यतः / लिङ्गिष्यतः
लिङ्गयिष्यन्ति / लिङ्गिष्यन्ति
मध्यम
लिङ्गयिष्यसि / लिङ्गिष्यसि
लिङ्गयिष्यथः / लिङ्गिष्यथः
लिङ्गयिष्यथ / लिङ्गिष्यथ
उत्तम
लिङ्गयिष्यामि / लिङ्गिष्यामि
लिङ्गयिष्यावः / लिङ्गिष्यावः
लिङ्गयिष्यामः / लिङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयतात् / लिङ्गयताद् / लिङ्गयतु / लिङ्गतात् / लिङ्गताद् / लिङ्गतु
लिङ्गयताम् / लिङ्गताम्
लिङ्गयन्तु / लिङ्गन्तु
मध्यम
लिङ्गयतात् / लिङ्गयताद् / लिङ्गय / लिङ्गतात् / लिङ्गताद् / लिङ्ग
लिङ्गयतम् / लिङ्गतम्
लिङ्गयत / लिङ्गत
उत्तम
लिङ्गयानि / लिङ्गानि
लिङ्गयाव / लिङ्गाव
लिङ्गयाम / लिङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिङ्गयत् / अलिङ्गयद् / अलिङ्गत् / अलिङ्गद्
अलिङ्गयताम् / अलिङ्गताम्
अलिङ्गयन् / अलिङ्गन्
मध्यम
अलिङ्गयः / अलिङ्गः
अलिङ्गयतम् / अलिङ्गतम्
अलिङ्गयत / अलिङ्गत
उत्तम
अलिङ्गयम् / अलिङ्गम्
अलिङ्गयाव / अलिङ्गाव
अलिङ्गयाम / अलिङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयेत् / लिङ्गयेद् / लिङ्गेत् / लिङ्गेद्
लिङ्गयेताम् / लिङ्गेताम्
लिङ्गयेयुः / लिङ्गेयुः
मध्यम
लिङ्गयेः / लिङ्गेः
लिङ्गयेतम् / लिङ्गेतम्
लिङ्गयेत / लिङ्गेत
उत्तम
लिङ्गयेयम् / लिङ्गेयम्
लिङ्गयेव / लिङ्गेव
लिङ्गयेम / लिङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्ग्यात् / लिङ्ग्याद्
लिङ्ग्यास्ताम्
लिङ्ग्यासुः
मध्यम
लिङ्ग्याः
लिङ्ग्यास्तम्
लिङ्ग्यास्त
उत्तम
लिङ्ग्यासम्
लिङ्ग्यास्व
लिङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलिङ्गत् / अलिलिङ्गद् / अलिङ्गीत् / अलिङ्गीद्
अलिलिङ्गताम् / अलिङ्गिष्टाम्
अलिलिङ्गन् / अलिङ्गिषुः
मध्यम
अलिलिङ्गः / अलिङ्गीः
अलिलिङ्गतम् / अलिङ्गिष्टम्
अलिलिङ्गत / अलिङ्गिष्ट
उत्तम
अलिलिङ्गम् / अलिङ्गिषम्
अलिलिङ्गाव / अलिङ्गिष्व
अलिलिङ्गाम / अलिङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिङ्गयिष्यत् / अलिङ्गयिष्यद् / अलिङ्गिष्यत् / अलिङ्गिष्यद्
अलिङ्गयिष्यताम् / अलिङ्गिष्यताम्
अलिङ्गयिष्यन् / अलिङ्गिष्यन्
मध्यम
अलिङ्गयिष्यः / अलिङ्गिष्यः
अलिङ्गयिष्यतम् / अलिङ्गिष्यतम्
अलिङ्गयिष्यत / अलिङ्गिष्यत
उत्तम
अलिङ्गयिष्यम् / अलिङ्गिष्यम्
अलिङ्गयिष्याव / अलिङ्गिष्याव
अलिङ्गयिष्याम / अलिङ्गिष्याम