लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयते / लिङ्गते
लिङ्गयेते / लिङ्गेते
लिङ्गयन्ते / लिङ्गन्ते
मध्यम
लिङ्गयसे / लिङ्गसे
लिङ्गयेथे / लिङ्गेथे
लिङ्गयध्वे / लिङ्गध्वे
उत्तम
लिङ्गये / लिङ्गे
लिङ्गयावहे / लिङ्गावहे
लिङ्गयामहे / लिङ्गामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयाञ्चक्रे / लिङ्गयांचक्रे / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्गे
लिङ्गयाञ्चक्राते / लिङ्गयांचक्राते / लिङ्गयाम्बभूवतुः / लिङ्गयांबभूवतुः / लिङ्गयामासतुः / लिलिङ्गाते
लिङ्गयाञ्चक्रिरे / लिङ्गयांचक्रिरे / लिङ्गयाम्बभूवुः / लिङ्गयांबभूवुः / लिङ्गयामासुः / लिलिङ्गिरे
मध्यम
लिङ्गयाञ्चकृषे / लिङ्गयांचकृषे / लिङ्गयाम्बभूविथ / लिङ्गयांबभूविथ / लिङ्गयामासिथ / लिलिङ्गिषे
लिङ्गयाञ्चक्राथे / लिङ्गयांचक्राथे / लिङ्गयाम्बभूवथुः / लिङ्गयांबभूवथुः / लिङ्गयामासथुः / लिलिङ्गाथे
लिङ्गयाञ्चकृढ्वे / लिङ्गयांचकृढ्वे / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्गिध्वे
उत्तम
लिङ्गयाञ्चक्रे / लिङ्गयांचक्रे / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्गे
लिङ्गयाञ्चकृवहे / लिङ्गयांचकृवहे / लिङ्गयाम्बभूविव / लिङ्गयांबभूविव / लिङ्गयामासिव / लिलिङ्गिवहे
लिङ्गयाञ्चकृमहे / लिङ्गयांचकृमहे / लिङ्गयाम्बभूविम / लिङ्गयांबभूविम / लिङ्गयामासिम / लिलिङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयिता / लिङ्गिता
लिङ्गयितारौ / लिङ्गितारौ
लिङ्गयितारः / लिङ्गितारः
मध्यम
लिङ्गयितासे / लिङ्गितासे
लिङ्गयितासाथे / लिङ्गितासाथे
लिङ्गयिताध्वे / लिङ्गिताध्वे
उत्तम
लिङ्गयिताहे / लिङ्गिताहे
लिङ्गयितास्वहे / लिङ्गितास्वहे
लिङ्गयितास्महे / लिङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयिष्यते / लिङ्गिष्यते
लिङ्गयिष्येते / लिङ्गिष्येते
लिङ्गयिष्यन्ते / लिङ्गिष्यन्ते
मध्यम
लिङ्गयिष्यसे / लिङ्गिष्यसे
लिङ्गयिष्येथे / लिङ्गिष्येथे
लिङ्गयिष्यध्वे / लिङ्गिष्यध्वे
उत्तम
लिङ्गयिष्ये / लिङ्गिष्ये
लिङ्गयिष्यावहे / लिङ्गिष्यावहे
लिङ्गयिष्यामहे / लिङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयताम् / लिङ्गताम्
लिङ्गयेताम् / लिङ्गेताम्
लिङ्गयन्ताम् / लिङ्गन्ताम्
मध्यम
लिङ्गयस्व / लिङ्गस्व
लिङ्गयेथाम् / लिङ्गेथाम्
लिङ्गयध्वम् / लिङ्गध्वम्
उत्तम
लिङ्गयै / लिङ्गै
लिङ्गयावहै / लिङ्गावहै
लिङ्गयामहै / लिङ्गामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिङ्गयत / अलिङ्गत
अलिङ्गयेताम् / अलिङ्गेताम्
अलिङ्गयन्त / अलिङ्गन्त
मध्यम
अलिङ्गयथाः / अलिङ्गथाः
अलिङ्गयेथाम् / अलिङ्गेथाम्
अलिङ्गयध्वम् / अलिङ्गध्वम्
उत्तम
अलिङ्गये / अलिङ्गे
अलिङ्गयावहि / अलिङ्गावहि
अलिङ्गयामहि / अलिङ्गामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयेत / लिङ्गेत
लिङ्गयेयाताम् / लिङ्गेयाताम्
लिङ्गयेरन् / लिङ्गेरन्
मध्यम
लिङ्गयेथाः / लिङ्गेथाः
लिङ्गयेयाथाम् / लिङ्गेयाथाम्
लिङ्गयेध्वम् / लिङ्गेध्वम्
उत्तम
लिङ्गयेय / लिङ्गेय
लिङ्गयेवहि / लिङ्गेवहि
लिङ्गयेमहि / लिङ्गेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयिषीष्ट / लिङ्गिषीष्ट
लिङ्गयिषीयास्ताम् / लिङ्गिषीयास्ताम्
लिङ्गयिषीरन् / लिङ्गिषीरन्
मध्यम
लिङ्गयिषीष्ठाः / लिङ्गिषीष्ठाः
लिङ्गयिषीयास्थाम् / लिङ्गिषीयास्थाम्
लिङ्गयिषीढ्वम् / लिङ्गयिषीध्वम् / लिङ्गिषीध्वम्
उत्तम
लिङ्गयिषीय / लिङ्गिषीय
लिङ्गयिषीवहि / लिङ्गिषीवहि
लिङ्गयिषीमहि / लिङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिलिङ्गत / अलिङ्गिष्ट
अलिलिङ्गेताम् / अलिङ्गिषाताम्
अलिलिङ्गन्त / अलिङ्गिषत
मध्यम
अलिलिङ्गथाः / अलिङ्गिष्ठाः
अलिलिङ्गेथाम् / अलिङ्गिषाथाम्
अलिलिङ्गध्वम् / अलिङ्गिढ्वम्
उत्तम
अलिलिङ्गे / अलिङ्गिषि
अलिलिङ्गावहि / अलिङ्गिष्वहि
अलिलिङ्गामहि / अलिङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिङ्गयिष्यत / अलिङ्गिष्यत
अलिङ्गयिष्येताम् / अलिङ्गिष्येताम्
अलिङ्गयिष्यन्त / अलिङ्गिष्यन्त
मध्यम
अलिङ्गयिष्यथाः / अलिङ्गिष्यथाः
अलिङ्गयिष्येथाम् / अलिङ्गिष्येथाम्
अलिङ्गयिष्यध्वम् / अलिङ्गिष्यध्वम्
उत्तम
अलिङ्गयिष्ये / अलिङ्गिष्ये
अलिङ्गयिष्यावहि / अलिङ्गिष्यावहि
अलिङ्गयिष्यामहि / अलिङ्गिष्यामहि