लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्गयेत / लिङ्गेत
लिङ्गयेयाताम् / लिङ्गेयाताम्
लिङ्गयेरन् / लिङ्गेरन्
मध्यम
लिङ्गयेथाः / लिङ्गेथाः
लिङ्गयेयाथाम् / लिङ्गेयाथाम्
लिङ्गयेध्वम् / लिङ्गेध्वम्
उत्तम
लिङ्गयेय / लिङ्गेय
लिङ्गयेवहि / लिङ्गेवहि
लिङ्गयेमहि / लिङ्गेमहि