लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलिङ्गयिष्यत् / अलिङ्गयिष्यद् / अलिङ्गिष्यत् / अलिङ्गिष्यद्
अलिङ्गयिष्यताम् / अलिङ्गिष्यताम्
अलिङ्गयिष्यन् / अलिङ्गिष्यन्
मध्यम
अलिङ्गयिष्यः / अलिङ्गिष्यः
अलिङ्गयिष्यतम् / अलिङ्गिष्यतम्
अलिङ्गयिष्यत / अलिङ्गिष्यत
उत्तम
अलिङ्गयिष्यम् / अलिङ्गिष्यम्
अलिङ्गयिष्याव / अलिङ्गिष्याव
अलिङ्गयिष्याम / अलिङ्गिष्याम