लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्गयाञ्चकार / लिङ्गयांचकार / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्ग
लिङ्गयाञ्चक्रतुः / लिङ्गयांचक्रतुः / लिङ्गयाम्बभूवतुः / लिङ्गयांबभूवतुः / लिङ्गयामासतुः / लिलिङ्गतुः
लिङ्गयाञ्चक्रुः / लिङ्गयांचक्रुः / लिङ्गयाम्बभूवुः / लिङ्गयांबभूवुः / लिङ्गयामासुः / लिलिङ्गुः
मध्यम
लिङ्गयाञ्चकर्थ / लिङ्गयांचकर्थ / लिङ्गयाम्बभूविथ / लिङ्गयांबभूविथ / लिङ्गयामासिथ / लिलिङ्गिथ
लिङ्गयाञ्चक्रथुः / लिङ्गयांचक्रथुः / लिङ्गयाम्बभूवथुः / लिङ्गयांबभूवथुः / लिङ्गयामासथुः / लिलिङ्गथुः
लिङ्गयाञ्चक्र / लिङ्गयांचक्र / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्ग
उत्तम
लिङ्गयाञ्चकर / लिङ्गयांचकर / लिङ्गयाञ्चकार / लिङ्गयांचकार / लिङ्गयाम्बभूव / लिङ्गयांबभूव / लिङ्गयामास / लिलिङ्ग
लिङ्गयाञ्चकृव / लिङ्गयांचकृव / लिङ्गयाम्बभूविव / लिङ्गयांबभूविव / लिङ्गयामासिव / लिलिङ्गिव
लिङ्गयाञ्चकृम / लिङ्गयांचकृम / लिङ्गयाम्बभूविम / लिङ्गयांबभूविम / लिङ्गयामासिम / लिलिङ्गिम