लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्गयति / लिङ्गति
लिङ्गयतः / लिङ्गतः
लिङ्गयन्ति / लिङ्गन्ति
मध्यम
लिङ्गयसि / लिङ्गसि
लिङ्गयथः / लिङ्गथः
लिङ्गयथ / लिङ्गथ
उत्तम
लिङ्गयामि / लिङ्गामि
लिङ्गयावः / लिङ्गावः
लिङ्गयामः / लिङ्गामः