लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्गयिषीष्ट / लिङ्गिषीष्ट
लिङ्गयिषीयास्ताम् / लिङ्गिषीयास्ताम्
लिङ्गयिषीरन् / लिङ्गिषीरन्
मध्यम
लिङ्गयिषीष्ठाः / लिङ्गिषीष्ठाः
लिङ्गयिषीयास्थाम् / लिङ्गिषीयास्थाम्
लिङ्गयिषीढ्वम् / लिङ्गयिषीध्वम् / लिङ्गिषीध्वम्
उत्तम
लिङ्गयिषीय / लिङ्गिषीय
लिङ्गयिषीवहि / लिङ्गिषीवहि
लिङ्गयिषीमहि / लिङ्गिषीमहि