लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्खिष्यति
लिङ्खिष्यतः
लिङ्खिष्यन्ति
मध्यम
लिङ्खिष्यसि
लिङ्खिष्यथः
लिङ्खिष्यथ
उत्तम
लिङ्खिष्यामि
लिङ्खिष्यावः
लिङ्खिष्यामः