लष् धातुरूपाणि - लषँ कान्तौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलाषीत् / अलाषीद् / अलषीत् / अलषीद्
अलाषिष्टाम् / अलषिष्टाम्
अलाषिषुः / अलषिषुः
मध्यम
अलाषीः / अलषीः
अलाषिष्टम् / अलषिष्टम्
अलाषिष्ट / अलषिष्ट
उत्तम
अलाषिषम् / अलषिषम्
अलाषिष्व / अलषिष्व
अलाषिष्म / अलषिष्म