लय् धातुरूपाणि - लयँ च गतौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लयिषीष्ट
लयिषीयास्ताम्
लयिषीरन्
मध्यम
लयिषीष्ठाः
लयिषीयास्थाम्
लयिषीढ्वम् / लयिषीध्वम्
उत्तम
लयिषीय
लयिषीवहि
लयिषीमहि