लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लण्डिता / लण्डयिता
लण्डितारौ / लण्डयितारौ
लण्डितारः / लण्डयितारः
मध्यम
लण्डितासे / लण्डयितासे
लण्डितासाथे / लण्डयितासाथे
लण्डिताध्वे / लण्डयिताध्वे
उत्तम
लण्डिताहे / लण्डयिताहे
लण्डितास्वहे / लण्डयितास्वहे
लण्डितास्महे / लण्डयितास्महे