लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लण्डिषीष्ट / लण्डयिषीष्ट
लण्डिषीयास्ताम् / लण्डयिषीयास्ताम्
लण्डिषीरन् / लण्डयिषीरन्
मध्यम
लण्डिषीष्ठाः / लण्डयिषीष्ठाः
लण्डिषीयास्थाम् / लण्डयिषीयास्थाम्
लण्डिषीध्वम् / लण्डयिषीढ्वम् / लण्डयिषीध्वम्
उत्तम
लण्डिषीय / लण्डयिषीय
लण्डिषीवहि / लण्डयिषीवहि
लण्डिषीमहि / लण्डयिषीमहि