लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयति / लण्डति
लण्डयतः / लण्डतः
लण्डयन्ति / लण्डन्ति
मध्यम
लण्डयसि / लण्डसि
लण्डयथः / लण्डथः
लण्डयथ / लण्डथ
उत्तम
लण्डयामि / लण्डामि
लण्डयावः / लण्डावः
लण्डयामः / लण्डामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयाञ्चकार / लण्डयांचकार / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
लण्डयाञ्चक्रतुः / लण्डयांचक्रतुः / लण्डयाम्बभूवतुः / लण्डयांबभूवतुः / लण्डयामासतुः / ललण्डतुः
लण्डयाञ्चक्रुः / लण्डयांचक्रुः / लण्डयाम्बभूवुः / लण्डयांबभूवुः / लण्डयामासुः / ललण्डुः
मध्यम
लण्डयाञ्चकर्थ / लण्डयांचकर्थ / लण्डयाम्बभूविथ / लण्डयांबभूविथ / लण्डयामासिथ / ललण्डिथ
लण्डयाञ्चक्रथुः / लण्डयांचक्रथुः / लण्डयाम्बभूवथुः / लण्डयांबभूवथुः / लण्डयामासथुः / ललण्डथुः
लण्डयाञ्चक्र / लण्डयांचक्र / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
उत्तम
लण्डयाञ्चकर / लण्डयांचकर / लण्डयाञ्चकार / लण्डयांचकार / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
लण्डयाञ्चकृव / लण्डयांचकृव / लण्डयाम्बभूविव / लण्डयांबभूविव / लण्डयामासिव / ललण्डिव
लण्डयाञ्चकृम / लण्डयांचकृम / लण्डयाम्बभूविम / लण्डयांबभूविम / लण्डयामासिम / ललण्डिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयिता / लण्डिता
लण्डयितारौ / लण्डितारौ
लण्डयितारः / लण्डितारः
मध्यम
लण्डयितासि / लण्डितासि
लण्डयितास्थः / लण्डितास्थः
लण्डयितास्थ / लण्डितास्थ
उत्तम
लण्डयितास्मि / लण्डितास्मि
लण्डयितास्वः / लण्डितास्वः
लण्डयितास्मः / लण्डितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयिष्यति / लण्डिष्यति
लण्डयिष्यतः / लण्डिष्यतः
लण्डयिष्यन्ति / लण्डिष्यन्ति
मध्यम
लण्डयिष्यसि / लण्डिष्यसि
लण्डयिष्यथः / लण्डिष्यथः
लण्डयिष्यथ / लण्डिष्यथ
उत्तम
लण्डयिष्यामि / लण्डिष्यामि
लण्डयिष्यावः / लण्डिष्यावः
लण्डयिष्यामः / लण्डिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयतात् / लण्डयताद् / लण्डयतु / लण्डतात् / लण्डताद् / लण्डतु
लण्डयताम् / लण्डताम्
लण्डयन्तु / लण्डन्तु
मध्यम
लण्डयतात् / लण्डयताद् / लण्डय / लण्डतात् / लण्डताद् / लण्ड
लण्डयतम् / लण्डतम्
लण्डयत / लण्डत
उत्तम
लण्डयानि / लण्डानि
लण्डयाव / लण्डाव
लण्डयाम / लण्डाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलण्डयत् / अलण्डयद् / अलण्डत् / अलण्डद्
अलण्डयताम् / अलण्डताम्
अलण्डयन् / अलण्डन्
मध्यम
अलण्डयः / अलण्डः
अलण्डयतम् / अलण्डतम्
अलण्डयत / अलण्डत
उत्तम
अलण्डयम् / अलण्डम्
अलण्डयाव / अलण्डाव
अलण्डयाम / अलण्डाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयेत् / लण्डयेद् / लण्डेत् / लण्डेद्
लण्डयेताम् / लण्डेताम्
लण्डयेयुः / लण्डेयुः
मध्यम
लण्डयेः / लण्डेः
लण्डयेतम् / लण्डेतम्
लण्डयेत / लण्डेत
उत्तम
लण्डयेयम् / लण्डेयम्
लण्डयेव / लण्डेव
लण्डयेम / लण्डेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लण्ड्यात् / लण्ड्याद्
लण्ड्यास्ताम्
लण्ड्यासुः
मध्यम
लण्ड्याः
लण्ड्यास्तम्
लण्ड्यास्त
उत्तम
लण्ड्यासम्
लण्ड्यास्व
लण्ड्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अललण्डत् / अललण्डद् / अलण्डीत् / अलण्डीद्
अललण्डताम् / अलण्डिष्टाम्
अललण्डन् / अलण्डिषुः
मध्यम
अललण्डः / अलण्डीः
अललण्डतम् / अलण्डिष्टम्
अललण्डत / अलण्डिष्ट
उत्तम
अललण्डम् / अलण्डिषम्
अललण्डाव / अलण्डिष्व
अललण्डाम / अलण्डिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलण्डयिष्यत् / अलण्डयिष्यद् / अलण्डिष्यत् / अलण्डिष्यद्
अलण्डयिष्यताम् / अलण्डिष्यताम्
अलण्डयिष्यन् / अलण्डिष्यन्
मध्यम
अलण्डयिष्यः / अलण्डिष्यः
अलण्डयिष्यतम् / अलण्डिष्यतम्
अलण्डयिष्यत / अलण्डिष्यत
उत्तम
अलण्डयिष्यम् / अलण्डिष्यम्
अलण्डयिष्याव / अलण्डिष्याव
अलण्डयिष्याम / अलण्डिष्याम