लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयते / लण्डते
लण्डयेते / लण्डेते
लण्डयन्ते / लण्डन्ते
मध्यम
लण्डयसे / लण्डसे
लण्डयेथे / लण्डेथे
लण्डयध्वे / लण्डध्वे
उत्तम
लण्डये / लण्डे
लण्डयावहे / लण्डावहे
लण्डयामहे / लण्डामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयाञ्चक्रे / लण्डयांचक्रे / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्डे
लण्डयाञ्चक्राते / लण्डयांचक्राते / लण्डयाम्बभूवतुः / लण्डयांबभूवतुः / लण्डयामासतुः / ललण्डाते
लण्डयाञ्चक्रिरे / लण्डयांचक्रिरे / लण्डयाम्बभूवुः / लण्डयांबभूवुः / लण्डयामासुः / ललण्डिरे
मध्यम
लण्डयाञ्चकृषे / लण्डयांचकृषे / लण्डयाम्बभूविथ / लण्डयांबभूविथ / लण्डयामासिथ / ललण्डिषे
लण्डयाञ्चक्राथे / लण्डयांचक्राथे / लण्डयाम्बभूवथुः / लण्डयांबभूवथुः / लण्डयामासथुः / ललण्डाथे
लण्डयाञ्चकृढ्वे / लण्डयांचकृढ्वे / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्डिध्वे
उत्तम
लण्डयाञ्चक्रे / लण्डयांचक्रे / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्डे
लण्डयाञ्चकृवहे / लण्डयांचकृवहे / लण्डयाम्बभूविव / लण्डयांबभूविव / लण्डयामासिव / ललण्डिवहे
लण्डयाञ्चकृमहे / लण्डयांचकृमहे / लण्डयाम्बभूविम / लण्डयांबभूविम / लण्डयामासिम / ललण्डिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयिता / लण्डिता
लण्डयितारौ / लण्डितारौ
लण्डयितारः / लण्डितारः
मध्यम
लण्डयितासे / लण्डितासे
लण्डयितासाथे / लण्डितासाथे
लण्डयिताध्वे / लण्डिताध्वे
उत्तम
लण्डयिताहे / लण्डिताहे
लण्डयितास्वहे / लण्डितास्वहे
लण्डयितास्महे / लण्डितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयिष्यते / लण्डिष्यते
लण्डयिष्येते / लण्डिष्येते
लण्डयिष्यन्ते / लण्डिष्यन्ते
मध्यम
लण्डयिष्यसे / लण्डिष्यसे
लण्डयिष्येथे / लण्डिष्येथे
लण्डयिष्यध्वे / लण्डिष्यध्वे
उत्तम
लण्डयिष्ये / लण्डिष्ये
लण्डयिष्यावहे / लण्डिष्यावहे
लण्डयिष्यामहे / लण्डिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयताम् / लण्डताम्
लण्डयेताम् / लण्डेताम्
लण्डयन्ताम् / लण्डन्ताम्
मध्यम
लण्डयस्व / लण्डस्व
लण्डयेथाम् / लण्डेथाम्
लण्डयध्वम् / लण्डध्वम्
उत्तम
लण्डयै / लण्डै
लण्डयावहै / लण्डावहै
लण्डयामहै / लण्डामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलण्डयत / अलण्डत
अलण्डयेताम् / अलण्डेताम्
अलण्डयन्त / अलण्डन्त
मध्यम
अलण्डयथाः / अलण्डथाः
अलण्डयेथाम् / अलण्डेथाम्
अलण्डयध्वम् / अलण्डध्वम्
उत्तम
अलण्डये / अलण्डे
अलण्डयावहि / अलण्डावहि
अलण्डयामहि / अलण्डामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयेत / लण्डेत
लण्डयेयाताम् / लण्डेयाताम्
लण्डयेरन् / लण्डेरन्
मध्यम
लण्डयेथाः / लण्डेथाः
लण्डयेयाथाम् / लण्डेयाथाम्
लण्डयेध्वम् / लण्डेध्वम्
उत्तम
लण्डयेय / लण्डेय
लण्डयेवहि / लण्डेवहि
लण्डयेमहि / लण्डेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयिषीष्ट / लण्डिषीष्ट
लण्डयिषीयास्ताम् / लण्डिषीयास्ताम्
लण्डयिषीरन् / लण्डिषीरन्
मध्यम
लण्डयिषीष्ठाः / लण्डिषीष्ठाः
लण्डयिषीयास्थाम् / लण्डिषीयास्थाम्
लण्डयिषीढ्वम् / लण्डयिषीध्वम् / लण्डिषीध्वम्
उत्तम
लण्डयिषीय / लण्डिषीय
लण्डयिषीवहि / लण्डिषीवहि
लण्डयिषीमहि / लण्डिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अललण्डत / अलण्डिष्ट
अललण्डेताम् / अलण्डिषाताम्
अललण्डन्त / अलण्डिषत
मध्यम
अललण्डथाः / अलण्डिष्ठाः
अललण्डेथाम् / अलण्डिषाथाम्
अललण्डध्वम् / अलण्डिढ्वम्
उत्तम
अललण्डे / अलण्डिषि
अललण्डावहि / अलण्डिष्वहि
अललण्डामहि / अलण्डिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलण्डयिष्यत / अलण्डिष्यत
अलण्डयिष्येताम् / अलण्डिष्येताम्
अलण्डयिष्यन्त / अलण्डिष्यन्त
मध्यम
अलण्डयिष्यथाः / अलण्डिष्यथाः
अलण्डयिष्येथाम् / अलण्डिष्येथाम्
अलण्डयिष्यध्वम् / अलण्डिष्यध्वम्
उत्तम
अलण्डयिष्ये / अलण्डिष्ये
अलण्डयिष्यावहि / अलण्डिष्यावहि
अलण्डयिष्यामहि / अलण्डिष्यामहि