लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लण्डयेत / लण्डेत
लण्डयेयाताम् / लण्डेयाताम्
लण्डयेरन् / लण्डेरन्
मध्यम
लण्डयेथाः / लण्डेथाः
लण्डयेयाथाम् / लण्डेयाथाम्
लण्डयेध्वम् / लण्डेध्वम्
उत्तम
लण्डयेय / लण्डेय
लण्डयेवहि / लण्डेवहि
लण्डयेमहि / लण्डेमहि