लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लण्डयतात् / लण्डयताद् / लण्डयतु / लण्डतात् / लण्डताद् / लण्डतु
लण्डयताम् / लण्डताम्
लण्डयन्तु / लण्डन्तु
मध्यम
लण्डयतात् / लण्डयताद् / लण्डय / लण्डतात् / लण्डताद् / लण्ड
लण्डयतम् / लण्डतम्
लण्डयत / लण्डत
उत्तम
लण्डयानि / लण्डानि
लण्डयाव / लण्डाव
लण्डयाम / लण्डाम