लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लण्डयताम् / लण्डताम्
लण्डयेताम् / लण्डेताम्
लण्डयन्ताम् / लण्डन्ताम्
मध्यम
लण्डयस्व / लण्डस्व
लण्डयेथाम् / लण्डेथाम्
लण्डयध्वम् / लण्डध्वम्
उत्तम
लण्डयै / लण्डै
लण्डयावहै / लण्डावहै
लण्डयामहै / लण्डामहै