लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लण्डयिष्यते / लण्डिष्यते
लण्डयिष्येते / लण्डिष्येते
लण्डयिष्यन्ते / लण्डिष्यन्ते
मध्यम
लण्डयिष्यसे / लण्डिष्यसे
लण्डयिष्येथे / लण्डिष्येथे
लण्डयिष्यध्वे / लण्डिष्यध्वे
उत्तम
लण्डयिष्ये / लण्डिष्ये
लण्डयिष्यावहे / लण्डिष्यावहे
लण्डयिष्यामहे / लण्डिष्यामहे