लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलण्डयिष्यत् / अलण्डयिष्यद् / अलण्डिष्यत् / अलण्डिष्यद्
अलण्डयिष्यताम् / अलण्डिष्यताम्
अलण्डयिष्यन् / अलण्डिष्यन्
मध्यम
अलण्डयिष्यः / अलण्डिष्यः
अलण्डयिष्यतम् / अलण्डिष्यतम्
अलण्डयिष्यत / अलण्डिष्यत
उत्तम
अलण्डयिष्यम् / अलण्डिष्यम्
अलण्डयिष्याव / अलण्डिष्याव
अलण्डयिष्याम / अलण्डिष्याम